संस्कृत गिनती 1 से 100 तक | Sanskrit Ginti 1 to 100 in Hindi chart image

0

Sanskrit Counting Numbers 1 to 100

Sanskrit Counting Numbers 1 to 100 image
Sanskrit Counting Numbers 1 to 100

संस्कृत गिनती चार्ट | Sanskrit Ginti Counting Numbers 

  1. एकः एकम् एका (लिंग अनुसार)
  2. द्वौ द्वे द्वे (लिंग अनुसार)
  3. त्रयः त्रीणि तिस्रः (लिंग अनुसार)
  4. चत्वारः चत्वारि चतस्रः (लिंग अनुसार)
  5. पञ्च
  6. षट् 
  7. सप्त 
  8. अष्ट 
  9. नव 
  10. दश 
  11. एकादश 
  12. द्वादश 
  13. त्रयोदश 
  14. चतुर्दश
  15. पञ्चदश 
  16. षोडश 
  17. सप्तदश 
  18. अष्टादश
  19. नवदश / एकोनविंशतिः
  20. विंशतिः
  21. एकविंशतिः
  22. द्वाविंशतिः
  23. त्रयोविंशतिः 
  24. चतुर्विंशतिः
  25. पञ्चविंशतिः
  26. षड्विंशतिः
  27. सप्तविंशतिः 
  28. अष्टाविंशतिः
  29. नवविंशतिः / एकोनत्रिंशत्
  30. त्रिंशत् 
  31. एकत्रिंशत् 
  32. द्वात्रिंशत् 
  33. त्रयस्त्रिंशत् 
  34. चतुस्त्रिंशत्
  35. पञ्चत्रिंशत्
  36. षट्त्रिंशत् 
  37. सप्तत्रिंशत् 
  38. अष्टात्रिंशत्
  39. नवत्रिंशत् /  एकोनचत्वारिंशत्
  40. चत्वारिंशत् 
  41. एकचत्वारिंशत्
  42. द्विचत्वारिंशत् / द्वाचत्वारिंशत्
  43. त्रिचत्वारिंशत् / त्रयश्चत्वारिंशत्( त्रयश् + चत्वारिंशत्)
  44. चतुश्चत्वारिंशत् ( चतुश् + चत्वारिंशत्)
  45. पञ्चचत्वारिंशत्
  46. षट्चत्वारिंशत्
  47. सप्तचत्वारिंशत्
  48. अष्टचत्वारिंशत् / अष्टाचत्वारिंशत्
  49. नवचत्वारिंशत् / एकोनपञ्चाशत्
  50. पञ्चाशत्
  51. एकपञ्चाशत्
  52. द्विपञ्चाशत् / द्वापञ्चाशत्
  53. त्रिपञ्चाशत् / त्रयः पञ्चाशत्
  54. चतुःपञ्चाशत्
  55. पञ्चपञ्चाशत्
  56. षट्पञ्चाशत्
  57. सप्तपञ्चाशत्
  58. अष्टपञ्चाशत्
  59. नवपञ्चाशत्
  60. षष्टिः
  61. एकषष्टिः
  62. द्विषष्टिः / द्वाषष्टिः
  63. त्रिषष्टिः / त्रयः षष्टिः
  64. चतुःषष्टिः / चतुष्षष्टिः
  65. पञ्चषष्टिः
  66. षट्षष्टिः
  67. सप्तषष्टिः
  68. अष्टषष्टिः / अष्टाषष्टिः
  69. नवषष्टिः / एकोनसप्ततिः
  70. सप्ततिः
  71. एकसप्ततिः
  72. द्विसप्ततिः / द्वासप्ततिः
  73. त्रिसप्ततिः / त्रयः सप्ततिः
  74. चतुःसप्ततिः
  75. पञ्चसप्ततिः
  76. षट्सप्ततिः
  77. सप्तसप्ततिः
  78. अष्टसप्ततिः / अष्टासप्ततिः
  79. नवसप्ततिः / एकोनाशीतिः
  80. अशीतिः
  81. एकाशीतिः
  82. द्वयशीतिः ( द्व = द् + व )
  83. त्र्यशीतिः
  84. चतुरशीतिः
  85. पञ्चाशीतिः
  86. षडशीतिः
  87. सप्ताशीतिः
  88. अष्टाशीतिः
  89. नवाशीतिः / एकोननवतिः
  90. नवतिः
  91. एकनवतिः
  92. द्विनवतिः / द्वानवतिः
  93. त्रिणवतिः / त्रयोणवतिः
  94. चतुर्नवतिः
  95. पञ्चनवतिः
  96. षण्णवतिः
  97. सप्तनवतिः
  98. अष्टनवतिः
  99. नवनवतिः / एकोनशतम्
  100. शतम्

*****

Sanskrit Ginti 1 to 100 in Hindi chart image


संस्कृत गिनती चार्ट | Sanskrit Ginti Counting Numbers
संस्कृत गिनती चार्ट | Sanskrit Ginti

Full Sanskrit Counting Numbers 1 to 100 


Post a Comment

0Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Post a Comment (0)