गणतंत्र दिवस निबंध संस्कृत में | Gantantra Diwas Nibandh In Sanskrit

0

गणतन्त्र दिवस पर निबंध संस्कृत में | Gantantra Diwas Nibandh In Sanskrit

इस बार गणतंत्र दिवस के अवसर पर हम आपके लिए लेकर आए हैं गणतंत्र दिवस निबंध संस्कृत में इस बंद को आप अपने स्कूल कॉलेज या किसी भी प्रतियोगिता कंपटीशन में भाग लेते समय उपयोग कर सकते हैं और अच्छे नंबर प्राप्त कर सकते हैं यदि आप चाहें तो इसमें बंद को याद करके संस्कृत में गणतंत्र दिवस के बारे में भाषण दे सकते हैं।

गणतंत्र दिवस निबंध संस्कृत में | Gantantra Diwas Nibandh In Sanskrit

गणतंत्र दिवस संस्कृत निबंध

भारतदेशः १९४७ तमवर्षस्य आगष्ट्मासस्य १५ दिनाङ्के स्वतन्त्रः अभवत् । अनन्तरं प्रजाप्रभुत्वरीत्या अत्र प्रशासनं चलति स्म । यदा संविधाननिर्माणकार्यं समाप्तम् अभवत् तदा संविधानम् अङ्गिकृत्य देशे १९५० तमे वर्षे जनवरीमासस्य २६ दिनाङ्के भारतदेशं प्रजाप्रभुत्वराष्ट्रामिति धोषितवन्तः । (Gantantra Diwas Nibandh In Sanskrit)

तद्दिनादाराभ्य भारतदेशे भारतीय-संविधानरीत्या प्रशासनं प्रचलति । प्रजाराज्योत्सवं प्रजाराज्योत्सवः गणराज्योत्सवः इत्यपि कथयन्ति । यतः गणानां प्रजानां एव अत्र प्रामुख्यता अस्ति । प्रजाराज्यमित्यस्य प्रजाभिः प्रजाभ्यः प्रजाः एव प्रशासनं कुर्वन्ति इत्यर्थः भवति । भारतस्य प्रजासत्तात्मकजात्यतीतगणराज्यम् इति च नाम अस्ति ।

जनवरी मासस्य २६ तमे दिनाङ्के एव लाहोर-अधिवेशने पूर्णस्वातन्त्र्यलाभाय निर्धारः कृतः आसीत् । तस्य स्मरणार्थं जनवरीमासस्य २६ दिनाङ्कः एव स्वीकृतः अस्ति । प्रतिवर्षं वैभवेन प्रजाराज्योत्सवः आचर्यते । विदेशीयाः अतिथिरुपेण आगच्छन्ति । मुख्यकार्यक्रमः राजधान्याः परेड्स्थाने राष्ट्रपतिभवनस्य पुरतः प्रचलति। (Gantantra Diwas Nibandh In Sanskrit)

देशे सर्वत्र कार्यालयेषु विद्यालयेषु सङ्घसंस्थासु च कार्यक्रमं कुर्वन्ति । ध्वजारोहणं राष्ट्रगीतं विविधस्पर्धाः मनोरञ्जनकार्यक्रमाः च सर्वत्र प्रचलन्ति । राष्ट्रियपर्वरुपेण प्रजाराज्योत्सवम् आचरन्ति । भारतदेशः सुखीराज्यं भवतु इति सदाशया सर्वजनहिताय सर्वजनसुखाय संविधाननिर्माणकार्यस्य आरम्भः अभवत्।

जरूर पढ़ें:- देश भक्ति नारे


जरूर पढ़ें:- देश भक्ति DP और स्टेटस


जरूर पढ़ें:- गणतंत्र दिवस पर भाषण हिंदी में


जरूर पढ़ें:- देश भक्ति कविता


जरूर पढ़ें:- गणतंत्र दिवस शुभकामनाएं फोटो

जरूर पढ़ें:- देश भक्ति शायरी स्टेटस

-----

गणतंत्र दिवस पर संस्कृत में लिखा गया यह निबंध आपको कैसा लगा हमें कमेंट में जरूर बताइएगा और इस संस्कृत में लिखे हुए निबंध में यदि किसी भी प्रकार की त्रुटि है तो इसके लिए भी हमें कमेंट में सूचित कीजिएगा ताकि हम उसे सुधार कर आपके सामने पेश कर सके गणतंत्र दिवस की आपको हार्दिक शुभकामनाएं भारत माता की जय वंदे मातरम।

Post a Comment

0Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.
Post a Comment (0)